avinashvarna/sanskrit_tts

धनप्रश्नः

Closed this issue · 3 comments

नमामि भोः, एतच्चालयितुं कियद्धनं गूगलाय देयं स्याद् इति परिचयपत्रे प्रकाशयतु - यतो यदि निश्शुल्कं बहु ध्वनिम् उत्पादयितुं शक्यम्, प्रयुञ्जीय।

README मध्ये link वर्तत एव :

Note that the TTS API will incur a cost if the free quota is exceeded (details). The library uses a wavenet voice by default, but this can be changed via the voice parameter to synthesize_text.

TLDR - Default Wavenet voice - प्रतिमासम् १M characters निश्शुलकम् । तदनु $16/1M characters. Non-wavenet voice - 4M characters free, $4/4M characters. (Note: characters includes spaces).

प्रायेण अल्पमूल्यमेव । प्रतिमासं ध्वनिम् उत्पादय ! कस्य मूलस्य उत्पादयितुम् इच्छति ? द्वित्रैः गणरूपेण क्रियते चेत् निश्शुल्कं साधयितुं शक्यं स्यात् ।

https://www.ragavera.com/contact-us एतेषामपि संपर्कं कृत्वा तेषां तन्त्रांशस्य कियत् मूल्यम् इति प्रष्टुम् अर्हामः ।

आह् - रुचिरम्। पृष्टं विपत्रेण। सूत्रं समाहितम् पिदधामि।