/-

Collection of Sanskrit shlokas with meanings.

GNU General Public License v3.0GPL-3.0

-मन्त्रसंहिता

Archive of Sanskrit shlokas.

रूपं देही जयम दही, यसो देही द्विसो जहि - Grant us your Form, grant us victory, grant us welfare, destroy all hostility

चतु:श्लोकी भागवतम्

ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् । सरहस्यं तदंग च गृहाण गदितं मया ।।1।।
यावानहं यथाभावो यद्रूपगुणकर्मक:।
तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ।।2।।
अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम् ।
पश्चादहं यदेतच्च योSवशिष्येत सोSस्म्यहम् ।।3।।
ऋतेSर्थें यत्प्रतीयेत न प्रतीयेत चात्मनि।
तद्विद्यादात्मनो मायां यथाSSभासो यथा तम:।।4।।
यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु ।
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ।।5।।
एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मन:।
अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा।।6।।
एतन्मत् समातिष्ठ परमेण समाधिना।
भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित् ।।7।।

.

  1. ॐ उत्तिष्ठ पुरुष हरि-पिङ्गल-लोहिताक्ष धन-धान्य-रत्न-समृद्धिं देहि मे दान् दापय स्वाहा।
  2. ॐ ह्रीं योगिनी योगिनी योगेश्वरी योगेश्वरी योगभयंकरी सकल स्थावर जंगमस्य मुखं हृदयं मम वश्याकर्षय आकर्षय स्वाहा।
  3. ॐ भूर्भुवः स्वः, तत्सवितुर्वरेण्यं । भर्गो देवस्य धीमहि, धियो यो नः प्रचोदयात् ॥
  4. ॐ कृष्ण कृष्ण हरे कृष्ण सर्वञ्जत्वम् प्रसीदमे | रमा रमण विश्वेशा विद्यमांशुं प्रयश्चमे ||
  5. कोमलं कुजयन वेणुं श्यामलोयम् कुमारः | वॆदवेध्य परब्रह्म भासतां पुरतो ममः || (കോമളം കൂജയൻ വേണും ശ്യാമളോയം കുമാരകഃ വേദവേദ്യം പരംബ്രഹ്മ ഭാസതാം പുരതോമമ)
  6. ॐ श्री सरस्वती शुक्लवर्णां सुस्मितां सुमनोहराम्।
    कोटिचंद्रप्रभामुष्टपुष्टश्रीयुक्तविग्रहाम्।।
    वह्निशुद्धां शुकाधानां वीणापुस्तकमधारिणीम्।
    रत्नसारेन्द्रनिर्माणनवभूषणभूषिताम्।।
    सुपूजितां सुरगणैब्रह्मविष्णुशिवादिभि:।
    वन्दे भक्तया वन्दिता च मुनीन्द्रमनुमानवै:।।
  7. ॐ बुधाय नमः।
    ॐ सोउम्याय नमः।
    ॐ स्वस्थ्याय नमः।
    ॐ योग्याय नमः।
    ॐ दीपकाय नमः।
    ॐ क्लीं कृष्णाय नमः।
    ॐ परमात्मने नमः।
    ॐ प्रणवाकराय नमः।
    ॐ योगदायिन्ये नमः।
    ॐ किरीडादिविभूषणाय नमः।
    ॐ रक्षाकराय नमः ॐ विद्वेशाय नमः।
    ॐ वासुदेवाय नमः।

शुभम् ।